B 349-16 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/16
Title: Ṣaṭpañcāśikā
Dimensions: 31 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4084
Remarks:


Reel No. B 349-16 Inventory No. 63753

Title Ṣaṭpaṃcāśikā

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.2 x 12.5 cm

Folios 3

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under teh marginal title ṣaṭpaṃ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/4084

Manuscript Features

Few letters are not completed.

On the exposure two in written prācīnatāḍapatrapustakoddhṛtā ṣaṭpañcāśikā

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

cyutir vilagnād dhibukāc ca vṛddhir

madhyāt pravāso ʼstamayen (!) nivṛttiḥ |

vācyaṃ grahaiḥ praśnavilagnakāle

gṛham praviṣṭo hibuke pravāse (!) ||

yo yo bhāvaḥ svāmi(2)dṛṣṭo yuto vā

saymyair vā syāt tasya tasyāpi vṛddhim (!) |

pāpair evaṃ tasya bhāvasya hānir

nirdeṣṭayā pṛcchatā āyanāṃ (!) vā (fol. 1v1–2)

End

saumyayuto ʼrkaḥ samyaḥ (!)

saṃdṛṣṭaḥ cāṣṭamerko(3) pi ||

tasmād anyagataḥ

sa vācyaṃ (!) pitā taysa || (!)

Colophon

āryavarāhamihirasya kṛtau (4) saṃhitāyāṃ ṣaṭpañcāśikahorāyāṃ miśrakā ‘dhyāyaḥ samāpta iti || || (fol. 3r3–4)

Microfilm Details

Reel No. B 349/16

Date of Filming 03-10-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-09-2007

Bibliography